वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: शुनःशेप आजीगर्तिः छन्द: गायत्री स्वर: षड्जः काण्ड:

आ꣡ नो꣢ भज पर꣣मे꣡ष्वा वाजे꣢꣯षु मध्य꣣मे꣡षु꣢ । शि꣢क्षा꣣ व꣢स्वो꣣ अ꣡न्त꣢मस्य ॥१४९९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ नो भज परमेष्वा वाजेषु मध्यमेषु । शिक्षा वस्वो अन्तमस्य ॥१४९९॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । नः꣣ । भज । परमे꣡षु꣢ । आ । वाजे꣡षु꣢꣯ । म꣣ध्यमे꣡षु꣢ । शि꣡क्ष꣢꣯ । व꣡स्वः꣢꣯ । अ꣡न्त꣢꣯मस्य ॥१४९९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1499 | (कौथोम) 7 » 1 » 4 » 3 | (रानायाणीय) 14 » 1 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे जगदीश्वर और आचार्य से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे अग्ने ! हे विद्वन् परमात्मन् वा आचार्य ! आप (परमेषु) परा-विद्या से उत्पन्न होनेवाले उच्च (वाजेषु) विज्ञानों में (नः आ भज) हमें भागी बनाओ, (मध्यमेषु) अपरा विद्या से उत्पन्न होनेवाले मध्यम (वाजेषु) विज्ञानों में (आ भज) भागी बनाओ और (अन्तमस्य) आपके समीप विद्यमान (वस्वः) सकल ऐश्वर्य का भी (शिक्ष) दान करो ॥३॥

भावार्थभाषाः -

परमेश्वर की कृपा से तथा योग्य गुरुओं की शिक्षा से सब लोग ‘परा विद्या वह है, जिससे उस अविनश्वर परब्रह्म की प्राप्ति होती है (मु० २।५)’ इस लक्षणवाली परा विद्या को, ‘अपरा विद्या है ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेद, शिक्षा, कल्प, व्याकरण, निरुक्त छन्द, ज्योतिष (मु० २।५)’ इस लक्षणवाली अपरा विद्या को और सकल चाँदी, सोना, मणि, मोती आदि धन को प्राप्त करें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वर आचार्यश्च प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे अग्ने ! हे विद्वन् परमात्मन् आचार्य वा ! त्वम् (परमेषु) पराविद्याजन्येषु उच्चेषु (वाजेषु) विज्ञानेषु (नः आ भज) अस्मान् भागिनः कुरु, (मध्यमेषु) अपराविद्याजन्येषु मध्यमेषु (वाजेषु) विज्ञानेषु (आभज) भागिनः कुरु। किञ्च (अन्तमस्य) त्वदन्तिके विद्यमानस्य (वस्वः) सकलस्य ऐश्वर्यस्यापि (शिक्ष) प्रदानं कुरु। [शिक्षतिर्दानकर्मा। निघं० ३।२०] ॥३॥२

भावार्थभाषाः -

परमेश्वरस्य कृपया योग्यैर्गुरुभिः शिक्षणेन च सर्वे जनाः ‘अथ परा यया तदक्षरमधिगम्यते’ (मु० २।५) इत्याख्यां पराविद्यां, ‘तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति (मु० २।५)’ इत्याख्यामपराविद्यां च, सकलं रजतहिरण्यमणिमुक्तादिरूपं धनं च विन्देयुः ॥३॥